वांछित मन्त्र चुनें

तं व॒र्धय॑न्तो म॒तिभि॑: शि॒वाभि॑: सिं॒हमि॑व॒ नान॑दतं स॒धस्थे॑ । बृह॒स्पतिं॒ वृष॑णं॒ शूर॑सातौ॒ भरे॑भरे॒ अनु॑ मदेम जि॒ष्णुम् ॥

अंग्रेज़ी लिप्यंतरण

taṁ vardhayanto matibhiḥ śivābhiḥ siṁham iva nānadataṁ sadhasthe | bṛhaspatiṁ vṛṣaṇaṁ śūrasātau bhare-bhare anu madema jiṣṇum ||

पद पाठ

तम् । व॒र्धय॑न्तः । म॒तिऽभिः॑ । शि॒वाभिः॑ । सिं॒हम्ऽइ॑व । नान॑दतम् । स॒धऽस्थे॑ । बृह॒स्पति॒म् । वृष॑णम् । शूर॑ऽसातौ । भरे॑ऽभरे । अनु॑ । म॒दे॒म॒ । जि॒ष्णुम् ॥ १०.६७.९

ऋग्वेद » मण्डल:10» सूक्त:67» मन्त्र:9 | अष्टक:8» अध्याय:2» वर्ग:16» मन्त्र:3 | मण्डल:10» अनुवाक:5» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (तं सिंहम्-इव) उस सिंह के समान (नानदतं बृहस्पतिम्) प्रबल घोषणा करते हुए महान् राष्ट्र के स्वामी (वृषणं जिष्णुम्) सुखवर्षक जयशील को (शिवाभिः-मतिभिः) कल्याणकारी वाणियों से (सधस्थे) समान स्थान-सभाभवन में (वर्धयन्तः) प्रोत्साहित करते हुए हम होवें, तथा (शूरसातौ भरे भरे) शूरवीरों का सम्भजन-सङ्गमन जहाँ हो, ऐसे संग्राम में (अनुमदेम) हम अनुमोदन करते हैं ॥९॥
भावार्थभाषाः - सिंह के समान शौर्यसम्पन्न, राष्ट्रविषयक घोषणा करते हुए राजा को सभाभवन में प्रजाजन प्रोत्साहित करते हैं और संग्राम में सैनिक उसका अनुमोदन करते हैं ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (तं सिंहम्-इव) तं सिंहमिव (नानदतं बृहस्पतिम्) भृशं घोषयन्तं महद्राष्ट्रस्वामिनं (वृषणं जिष्णुम्) सुखवर्षकं जयशीलं (शिवाभिः-मतिभिः) कल्याणकरीभिर्वाग्भिः (सधस्थे) समानस्थाने सभाभवने (वर्धयन्तः) प्रोत्साहयन्तो भवेम, तथा (शूरसातौ भरे भरे) शूराणां सम्भजनस्थाने सङ्ग्रामे (अनुमदेम) अनुमोदयेम ॥९॥